Original

आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत् ।दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥ २२ ॥

Segmented

आश्चर्यम् परमम् हि इदम् किम् नु श्रेयो हि मे भवेत् दिव्य-आभरण-वस्त्रा हि कन्या इयम् माम् उपस्थिता

Analysis

Word Lemma Parse
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
वस्त्रा वस्त्र pos=n,g=f,c=1,n=s
हि हि pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उपस्थिता उपस्था pos=va,g=f,c=1,n=s,f=part