Original

अष्टावक्र उवाच ।यथा मम तथा तुभ्यं यथा तव तथा मम ।जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥ २१ ॥

Segmented

अष्टावक्र उवाच यथा मम तथा तुभ्यम् यथा तव तथा मम जिज्ञासा इयम् ऋषेः तस्य विघ्नः सत्यम् नु किम् भवेत्

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
मम मद् pos=n,g=,c=6,n=s
जिज्ञासा जिज्ञासा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विघ्नः विघ्न pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
नु नु pos=i
किम् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin