Original

अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना ।अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् ॥ २ ॥

Segmented

अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना अथ अस्य तैलेन अङ्गानि सर्वाणि एव अभ्यमृक्षयत्

Analysis

Word Lemma Parse
अनुज्ञाता अनुज्ञा pos=va,g=f,c=1,n=s,f=part
pos=i
मुनिना मुनि pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तैलेन तैल pos=n,g=n,c=3,n=s
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
अभ्यमृक्षयत् अभिमृक्षय् pos=v,p=3,n=s,l=lan