Original

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥ १९ ॥

Segmented

पिता रक्षति कौमारे भर्ता रक्षति यौवने पुत्राः च स्थविरीभावे न स्त्री स्वातन्त्र्यम् अर्हति

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
कौमारे कौमार pos=n,g=n,c=7,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
यौवने यौवन pos=n,g=n,c=7,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
स्थविरीभावे स्थविरीभाव pos=n,g=m,c=7,n=s
pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
स्वातन्त्र्यम् स्वातन्त्र्य pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat