Original

अष्टावक्र उवाच ।स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै ।नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति ॥ १८ ॥

Segmented

अष्टावक्र उवाच स्वतन्त्रा त्वम् कथम् भद्रे ब्रूहि कारणम् अत्र वै न अस्ति लोके हि काचित् स्त्री या वै स्वातन्त्र्यम् अर्हति

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वतन्त्रा स्वतन्त्र pos=a,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
भद्रे भद्र pos=a,g=f,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कारणम् कारण pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
वै वै pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
हि हि pos=i
काचित् कश्चित् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
वै वै pos=i
स्वातन्त्र्यम् स्वातन्त्र्य pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat