Original

न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् ।स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि ॥ १७ ॥

Segmented

न दोषो भविता च एव सत्येन एतत् ब्रवीमि अहम् स्वतन्त्राम् माम् विजानीहि यो ऽधर्मः सो ऽस्तु वै मयि

Analysis

Word Lemma Parse
pos=i
दोषो दोष pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
एव एव pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
स्वतन्त्राम् स्वतन्त्र pos=a,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
यो यद् pos=n,g=m,c=1,n=s
ऽधर्मः अधर्म pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
वै वै pos=i
मयि मद् pos=n,g=,c=7,n=s