Original

यदि वा दोषजातं त्वं परदारेषु पश्यसि ।आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥ १६ ॥

Segmented

यदि वा दोष-जातम् त्वम् पर-दारेषु पश्यसि आत्मानम् स्पर्शयामि अद्य पाणिम् गृह्णीष्व मे द्विज

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
दोष दोष pos=n,comp=y
जातम् जात pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पर पर pos=n,comp=y
दारेषु दार pos=n,g=m,c=7,n=p
पश्यसि दृश् pos=v,p=2,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
स्पर्शयामि स्पर्शय् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
पाणिम् पाणि pos=n,g=m,c=2,n=s
गृह्णीष्व ग्रह् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s