Original

अष्टावक्र उवाच ।हरन्ति दोषजातानि नरं जातं यथेच्छकम् ।प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज ॥ १४ ॥

Segmented

अष्टावक्र उवाच हरन्ति दोष-जातानि नरम् जातम् यथेच्छकम् प्रभवामि सदा धृत्या भद्रे स्वम् शयनम् व्रज

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हरन्ति हृ pos=v,p=3,n=p,l=lat
दोष दोष pos=n,comp=y
जातानि जात pos=n,g=n,c=1,n=p
नरम् नर pos=n,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
यथेच्छकम् यथेच्छक pos=a,g=n,c=2,n=s
प्रभवामि प्रभू pos=v,p=1,n=s,l=lat
सदा सदा pos=i
धृत्या धृति pos=n,g=f,c=3,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot