Original

स्त्र्युवाच ।बाधते मैथुनं विप्र मम भक्तिं च पश्य वै ।अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥ १३ ॥

Segmented

स्त्री उवाच बाधते मैथुनम् विप्र मम भक्तिम् च पश्य वै अधर्मम् प्राप्स्यसे विप्र यत् माम् त्वम् न अभिनन्दसि

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बाधते बाध् pos=v,p=3,n=s,l=lat
मैथुनम् मैथुन pos=n,g=n,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
वै वै pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
विप्र विप्र pos=n,g=m,c=8,n=s
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अभिनन्दसि अभिनन्द् pos=v,p=2,n=s,l=lat