Original

अष्टावक्र उवाच ।नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः ।प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥ १२ ॥

Segmented

अष्टावक्र उवाच न अस्ति स्वतन्त्र-ता स्त्रीणाम् अस्वतन्त्रा हि योषितः प्रजापति-मतम् ह्येतन् न स्त्री

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
स्वतन्त्र स्वतन्त्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अस्वतन्त्रा अस्वतन्त्र pos=a,g=f,c=1,n=p
हि हि pos=i
योषितः योषित् pos=n,g=f,c=1,n=p
प्रजापति प्रजापति pos=n,comp=y
मतम् मत pos=n,g=n,c=1,n=s
ह्येतन् स्त्री pos=n,g=f,c=1,n=s
स्वातन्त्र्य pos=n,g=n,c=2,n=s
स्त्री अर्ह् pos=v,p=3,n=s,l=lat