Original

भीष्म उवाच ।सा तदा तेन विप्रेण तथा धृत्या निवर्तिता ।स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते ॥ ११ ॥

Segmented

भीष्म उवाच सा तदा तेन विप्रेण तथा धृत्या निवर्तिता स्वतन्त्रा अस्मि इति उवाच एनम् न धर्म-छलम् अस्ति ते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
विप्रेण विप्र pos=n,g=m,c=3,n=s
तथा तथा pos=i
धृत्या धृति pos=n,g=f,c=3,n=s
निवर्तिता निवर्तय् pos=va,g=f,c=1,n=s,f=part
स्वतन्त्रा स्वतन्त्र pos=a,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
छलम् छल pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s