Original

अष्टावक्र उवाच ।न भद्रे परदारेषु मनो मे संप्रसज्जति ।उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च ॥ १० ॥

Segmented

अष्टावक्र उवाच उत्तिष्ठ भद्रे भद्रम् ते स्वप वै विरमस्व च

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
स्वप स्वप् pos=v,p=2,n=s,l=lot
वै वै pos=i
विरमस्व विरम् pos=v,p=2,n=s,l=lot
pos=i