Original

भीष्म उवाच ।अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति ।तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥ १ ॥

Segmented

भीष्म उवाच अथ सा स्त्री तम् उक्त्वा तु विप्रम् एवम् भवतु इति तैलम् दिव्यम् उपादाय स्नान-शाटीम् उपानयत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
सा तद् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
तु तु pos=i
विप्रम् विप्र pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i
तैलम् तैल pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
उपादाय उपादा pos=vi
स्नान स्नान pos=n,comp=y
शाटीम् शाटी pos=n,g=f,c=2,n=s
उपानयत् उपनी pos=v,p=3,n=s,l=lan