Original

स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् ।निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ॥ ९ ॥

Segmented

स तान् प्रत्यर्चयामास राक्षसान् भीम-विक्रमान् निवेदयत माम् क्षिप्रम् धनदाय इति च अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रत्यर्चयामास प्रत्यर्चय् pos=v,p=3,n=s,l=lit
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
भीम भीम pos=a,comp=y
विक्रमान् विक्रम pos=n,g=m,c=2,n=p
निवेदयत निवेदय् pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
धनदाय धनद pos=n,g=m,c=4,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan