Original

स उवाच तदा तां स्त्रीं स्नानोदकमिहानय ।उपासिष्ये ततः संध्यां वाग्यतो नियतेन्द्रियः ॥ ७६ ॥

Segmented

स उवाच तदा ताम् स्त्रीम् स्नान-उदकम् इह आनय उपासिष्ये ततः संध्याम् वाग्यतो नियमित-इन्द्रियः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
स्त्रीम् स्त्री pos=n,g=f,c=2,n=s
स्नान स्नान pos=n,comp=y
उदकम् उदक pos=n,g=n,c=2,n=s
इह इह pos=i
आनय आनी pos=v,p=2,n=s,l=lot
उपासिष्ये उपास् pos=v,p=1,n=s,l=lrt
ततः ततस् pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
वाग्यतो वाग्यत pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s