Original

अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः ।रूपं संध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव ॥ ७५ ॥

Segmented

अथ सा स्त्री तदा उवाच भगवन् पश्य वै रवेः रूपम् संध्या-अभ्र-संयुक्तम् किम् उपस्थाप्यताम् तव

Analysis

Word Lemma Parse
अथ अथ pos=i
सा तद् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
वै वै pos=i
रवेः रवि pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
संध्या संध्या pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
किम् किम् pos=i
उपस्थाप्यताम् उपस्थापय् pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s