Original

इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः ।व्यगमत्तदहःशेषं मनसा व्याकुलेन तु ॥ ७४ ॥

Segmented

इति चिन्ता-विषक्तस्य तम् अर्थम् ज्ञातुम् इच्छतः व्यगमत् तद् अहः-शेषम् मनसा व्याकुलेन तु

Analysis

Word Lemma Parse
इति इति pos=i
चिन्ता चिन्ता pos=n,comp=y
विषक्तस्य विषञ्ज् pos=va,g=m,c=6,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
व्यगमत् विगम् pos=v,p=3,n=s,l=lun
तद् तद् pos=n,g=n,c=1,n=s
अहः अहर् pos=n,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
व्याकुलेन व्याकुल pos=a,g=n,c=3,n=s
तु तु pos=i