Original

देवतेयं गृहस्यास्य शापान्नूनं विरूपिता ।अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया ॥ ७३ ॥

Segmented

देवता इयम् गृहस्य अस्य शापात् नूनम् विरूपिता अस्याः च कारणम् वेत्तुम् न युक्तम् सहसा मया

Analysis

Word Lemma Parse
देवता देवता pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
गृहस्य गृह pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
शापात् शाप pos=n,g=m,c=5,n=s
नूनम् नूनम् pos=i
विरूपिता विरूपय् pos=va,g=f,c=1,n=s,f=part
अस्याः इदम् pos=n,g=f,c=6,n=s
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
वेत्तुम् विद् pos=vi
pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
सहसा सहसा pos=i
मया मद् pos=n,g=,c=3,n=s