Original

यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा ।नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता ॥ ७२ ॥

Segmented

यद् यद् अङ्गम् हि सो ऽपश्यत् तस्या विप्र-ऋषभः तदा न अरमत् तत्र तत्र अस्य दृष्टी रूप-पराजिता

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
हि हि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
तस्या तद् pos=n,g=f,c=6,n=s
विप्र विप्र pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
अरमत् रम् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तत्र तत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दृष्टी दृष्टि pos=n,g=f,c=1,n=s
रूप रूप pos=n,comp=y
पराजिता पराजि pos=va,g=f,c=1,n=s,f=part