Original

अथर्षिरभिसंप्रेक्ष्य स्त्रियं तां जरयान्विताम् ।चिन्तां परमिकां भेजे संतप्त इव चाभवत् ॥ ७१ ॥

Segmented

अथ ऋषिः अभिसम्प्रेक्ष्य स्त्रियम् ताम् जरया अन्विताम् चिन्ताम् परमिकाम् भेजे संतप्त इव च अभवत्

Analysis

Word Lemma Parse
अथ अथ pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
जरया जरा pos=n,g=f,c=3,n=s
अन्विताम् अन्वित pos=a,g=f,c=2,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
परमिकाम् परमक pos=a,g=f,c=2,n=s
भेजे भज् pos=v,p=3,n=s,l=lit
संतप्त संतप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan