Original

ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर ।वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥ ७० ॥

Segmented

ब्रह्म-ऋषिः ताम् अथ उवाच स तथा इति युधिष्ठिर वत्स्ये ऽहम् यावद् उत्साहो भवत्या न अत्र संशयः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
वत्स्ये वस् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
यावद् यावत् pos=i
उत्साहो उत्साह pos=n,g=m,c=1,n=s
भवत्या भवत् pos=a,g=f,c=3,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s