Original

सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया ।मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ॥ ७ ॥

Segmented

सो ऽपश्यत् काञ्चन-द्वारम् दीप्यमानम् इव श्रिया मन्दाकिनीम् च नलिनीम् धनदस्य महात्मनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
काञ्चन काञ्चन pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
दीप्यमानम् दीप् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
मन्दाकिनीम् मन्दाकिनी pos=n,g=f,c=2,n=s
pos=i
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
धनदस्य धनद pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s