Original

भीष्म उवाच ।ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत ।आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे ॥ ६८ ॥

Segmented

भीष्म उवाच ततः स ऋषिः एकाग्रः ताम् स्त्रियम् प्रत्यभाषत आस्यताम् रुचिरम् छन्दः किम् वा कार्यम् ब्रवीहि मे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
एकाग्रः एकाग्र pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
आस्यताम् आस् pos=v,p=3,n=s,l=lot
रुचिरम् रुचिर pos=a,g=n,c=1,n=s
छन्दः छन्दस् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s