Original

लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ।दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत ॥ ६७ ॥

Segmented

लीलायन्त्यः कुलम् घ्नन्ति कूलानि इव सरित्-वर दोषान् च मन्दान् मन्द प्रजापतिः अभाषत

Analysis

Word Lemma Parse
लीलायन्त्यः लीलाय् pos=va,g=f,c=1,n=p,f=part
कुलम् कुल pos=n,g=n,c=2,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
कूलानि कूल pos=n,g=n,c=2,n=p
इव इव pos=i
सरित् सरित् pos=n,comp=y
वर वर pos=a,g=f,c=1,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
मन्दान् मन्द pos=a,g=m,c=2,n=p
मन्द मन्द pos=a,g=f,c=7,n=p
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan