Original

नैता जानन्ति पितरं न कुलं न च मातरम् ।न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान् ॥ ६६ ॥

Segmented

न एताः जानन्ति पितरम् न कुलम् न च मातरम् न भ्रातॄन् न च भर्तारम् न पुत्रान् न च देवरान्

Analysis

Word Lemma Parse
pos=i
एताः एतद् pos=n,g=f,c=1,n=p
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
pos=i
देवरान् देवर pos=n,g=m,c=2,n=p