Original

सहस्रैका यता नारी प्राप्नोतीह कदाचन ।तथा शतसहस्रेषु यदि काचित्पतिव्रता ॥ ६५ ॥

Segmented

सहस्र-एका यता नारी प्राप्नोति इह कदाचन तथा शत-सहस्रेषु यदि काचित् पतिव्रता

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
एका एक pos=n,g=f,c=1,n=s
यता यम् pos=va,g=f,c=1,n=p,f=part
नारी नारी pos=n,g=f,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
इह इह pos=i
कदाचन कदाचन pos=i
तथा तथा pos=i
शत शत pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
यदि यदि pos=i
काचित् कश्चित् pos=n,g=f,c=1,n=s
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s