Original

स्त्र्युवाच ।नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज ।प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ॥ ६४ ॥

Segmented

स्त्री उवाच न अनिलः ऽग्निः न वरुणो न च अन्ये त्रिदशा द्विज प्रियाः स्त्रीणाम् यथा कामो रति-शील हि योषितः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
वरुणो वरुण pos=n,g=m,c=1,n=s
pos=i
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
द्विज द्विज pos=n,g=m,c=8,n=s
प्रियाः प्रिय pos=a,g=m,c=1,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
यथा यथा pos=i
कामो काम pos=n,g=m,c=1,n=s
रति रति pos=n,comp=y
शील शील pos=n,g=f,c=1,n=p
हि हि pos=i
योषितः योषित् pos=n,g=f,c=1,n=p