Original

एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः ।भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह ॥ ६३ ॥

Segmented

एवम् लोकान् गमिष्यामि पुत्रैः इति न संशयः भद्रे धर्मम् विजानीष्व ज्ञात्वा च उपरमस्व ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
इति इति pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
विजानीष्व विज्ञा pos=v,p=2,n=s,l=lot
ज्ञात्वा ज्ञा pos=vi
pos=i
उपरमस्व उपरम् pos=v,p=2,n=s,l=lot
pos=i