Original

भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे ।विषयेष्वनभिज्ञोऽहं धर्मार्थं किल संततिः ॥ ६२ ॥

Segmented

भद्रे निवेष्टु-कामम् माम् विद्धि सत्येन वै शपे विषयेषु अनभिज्ञः ऽहम् धर्म-अर्थम् किल संततिः

Analysis

Word Lemma Parse
भद्रे भद्र pos=a,g=f,c=8,n=s
निवेष्टु निवेष्टु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सत्येन सत्य pos=n,g=n,c=3,n=s
वै वै pos=i
शपे शप् pos=v,p=1,n=s,l=lat
विषयेषु विषय pos=n,g=m,c=7,n=p
अनभिज्ञः अनभिज्ञ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
किल किल pos=i
संततिः संतति pos=n,g=f,c=1,n=s