Original

अष्टावक्र उवाच ।परदारानहं भद्रे न गच्छेयं कथंचन ।दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् ॥ ६१ ॥

Segmented

अष्टावक्र उवाच पर-दारान् अहम् भद्रे न गच्छेयम् कथंचन दूषितम् धर्म-शास्त्रेषु पर-दार-अभिमर्शनम्

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पर पर pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
pos=i
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
कथंचन कथंचन pos=i
दूषितम् दूषय् pos=va,g=n,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
पर पर pos=n,comp=y
दार दार pos=n,comp=y
अभिमर्शनम् अभिमर्शन pos=n,g=n,c=1,n=s