Original

आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥ ६० ॥

Segmented

आत्म-छन्देन वर्तन्ते नार्यो मन्मथ-चोदय् न च दह्यन्ति गच्छन्त्यः सु तप्तैः अपि पांसुभिः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
छन्देन छन्द pos=n,g=m,c=3,n=s
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
नार्यो नारी pos=n,g=f,c=1,n=p
मन्मथ मन्मथ pos=n,comp=y
चोदय् चोदय् pos=va,g=f,c=1,n=p,f=part
pos=i
pos=i
दह्यन्ति दह् pos=v,p=3,n=p,l=lat
गच्छन्त्यः गम् pos=va,g=f,c=1,n=p,f=part
सु सु pos=i
तप्तैः तप् pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
पांसुभिः पांसु pos=n,g=m,c=3,n=p