Original

रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् ।विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥ ६ ॥

Segmented

रुद्राणी-कूपम् आसाद्य ह्रदे तत्र समाश्वसत् विश्रान्तः च समुत्थाय कैलासम् अभितो ययौ

Analysis

Word Lemma Parse
रुद्राणी रुद्राणी pos=n,comp=y
कूपम् कूप pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
ह्रदे ह्रद pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
समाश्वसत् समाश्वस् pos=v,p=3,n=s,l=lan
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
समुत्थाय समुत्था pos=vi
कैलासम् कैलास pos=n,g=m,c=2,n=s
अभितो अभितस् pos=i
ययौ या pos=v,p=3,n=s,l=lit