Original

नातः परं हि नारीणां कार्यं किंचन विद्यते ।यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥ ५९ ॥

Segmented

न अतस् परम् हि नारीणाम् कार्यम् किंचन विद्यते यथा पुरुष-संसर्गः परम् एतत् हि नः फलम्

Analysis

Word Lemma Parse
pos=i
अतस् अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
हि हि pos=i
नारीणाम् नारी pos=n,g=f,c=6,n=p
कार्यम् कार्य pos=n,g=n,c=1,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
पुरुष पुरुष pos=n,comp=y
संसर्गः संसर्ग pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s