Original

त्वद्वशाहं भविष्यामि रंस्यसे च मया सह ।सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः ॥ ५८ ॥

Segmented

त्वद्-वशा अहम् भविष्यामि रंस्यसे च मया सह सर्वान् कामान् उपाश्नानो ये दिव्या ये च मानुषाः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
वशा वश pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
रंस्यसे रम् pos=v,p=2,n=s,l=lrt
pos=i
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
उपाश्नानो उपाश् pos=va,g=m,c=1,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
दिव्या दिव्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
मानुषाः मानुष pos=a,g=m,c=1,n=p