Original

सर्वान्कामान्विधास्यामि रमस्व सहितो मया ।रमणीये वने विप्र सर्वकामफलप्रदे ॥ ५७ ॥

Segmented

सर्वान् कामान् विधास्यामि रमस्व सहितो मया रमणीये वने विप्र सर्व-काम-फल-प्रदे

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
विधास्यामि विधा pos=v,p=1,n=s,l=lrt
रमस्व रम् pos=v,p=2,n=s,l=lot
सहितो सहित pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
रमणीये रमणीय pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
फल फल pos=n,comp=y
प्रदे प्रद pos=a,g=n,c=7,n=s