Original

सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि ।प्रभुत्वं तव सर्वत्र मयि चैव न संशयः ॥ ५६ ॥

Segmented

सद्म च इदम् वनम् च इदम् यत् च अन्यत् अपि पश्यसि प्रभु-त्वम् तव सर्वत्र मयि च एव न संशयः

Analysis

Word Lemma Parse
सद्म सद्मन् pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
प्रभु प्रभु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सर्वत्र सर्वत्र pos=i
मयि मद् pos=n,g=,c=7,n=s
pos=i
एव एव pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s