Original

प्रहृष्टो भव विप्रर्षे समागच्छ मया सह ।उपगूह च मां विप्र कामार्ताहं भृशं त्वयि ॥ ५४ ॥

Segmented

प्रहृष्टो भव विप्रर्षे समागच्छ मया सह उपगूह च माम् विप्र काम-आर्ता अहम् भृशम् त्वयि

Analysis

Word Lemma Parse
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
भव भू pos=v,p=2,n=s,l=lot
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
समागच्छ समागम् pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
उपगूह उपगुह् pos=v,p=2,n=s,l=lot
pos=i
माम् मद् pos=n,g=,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
काम काम pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
भृशम् भृशम् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s