Original

निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा ।दुःखिता प्रेक्ष्य संजल्पमकार्षीदृषिणा सह ॥ ५२ ॥

Segmented

निर्विकारम् ऋषिम् च अपि काष्ठ-कुड्य-उपमम् तदा दुःखिता प्रेक्ष्य संजल्पम् अकार्षीद् ऋषिणा सह

Analysis

Word Lemma Parse
निर्विकारम् निर्विकार pos=a,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
काष्ठ काष्ठ pos=n,comp=y
कुड्य कुड्य pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
तदा तदा pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
संजल्पम् संजल्प pos=n,g=m,c=2,n=s
अकार्षीद् कृ pos=v,p=3,n=s,l=lun
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
सह सह pos=i