Original

स्वागतं स्वागतेनास्तु भगवांस्तामभाषत ।सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ॥ ५१ ॥

Segmented

स्वागतम् स्वागतेन अस्तु भगवान् ताम् अभाषत सा उपागूहत् भुजाभ्याम् तु ऋषिम् प्रीत्या नर-ऋषभ

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
उपागूहत् उपगुह् pos=v,p=3,n=s,l=lan
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
तु तु pos=i
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s