Original

अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा ।व्यपदिश्य महर्षेर्वै शयनं चाध्यरोहत ॥ ५० ॥

Segmented

अथ सा विप्-अङ्गी निमित्तम् शीत-जम् तदा व्यपदिश्य महा-ऋषेः वै शयनम् च अध्यरोहत

Analysis

Word Lemma Parse
अथ अथ pos=i
सा तद् pos=n,g=f,c=1,n=s
विप् विप् pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
शीत शीत pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
तदा तदा pos=i
व्यपदिश्य व्यपदिश् pos=vi
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वै वै pos=i
शयनम् शयन pos=n,g=n,c=2,n=s
pos=i
अध्यरोहत अधिरुह् pos=v,p=3,n=s,l=lan