Original

ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः ।स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः ॥ ५ ॥

Segmented

ततो रात्र्याम् व्यतीतायाम् प्रातः उत्थाय स द्विजः स्नात्वा प्रादुश्चकार अग्निम् हुत्वा च एव विधानतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
प्रादुश्चकार प्रादुष्कृ pos=v,p=3,n=s,l=lit
अग्निम् अग्नि pos=n,g=m,c=2,n=s
हुत्वा हु pos=vi
pos=i
एव एव pos=i
विधानतः विधान pos=n,g=n,c=5,n=s