Original

संलापात्तेन विप्रेण तथा सा तत्र भाषिता ।द्वितीये शयने दिव्ये संविवेश महाप्रभे ॥ ४९ ॥

Segmented

संलापात् तेन विप्रेण तथा सा तत्र भाषिता द्वितीये शयने दिव्ये संविवेश महा-प्रभा

Analysis

Word Lemma Parse
संलापात् संलाप pos=n,g=m,c=5,n=s
तेन तद् pos=n,g=m,c=3,n=s
विप्रेण विप्र pos=n,g=m,c=3,n=s
तथा तथा pos=i
सा तद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
भाषिता भाष् pos=va,g=f,c=1,n=s,f=part
द्वितीये द्वितीय pos=a,g=n,c=7,n=s
शयने शयन pos=n,g=n,c=7,n=s
दिव्ये दिव्य pos=a,g=n,c=7,n=s
संविवेश संविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्रभा प्रभा pos=n,g=n,c=7,n=s