Original

अथ तां संविशन्प्राह शयने भास्वरे तदा ।त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते ॥ ४८ ॥

Segmented

अथ ताम् संविशन् प्राह शयने भास्वरे तदा त्वया अपि सुप्यताम् भद्रे रजनी हि अतिवर्तते

Analysis

Word Lemma Parse
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
संविशन् संविश् pos=va,g=m,c=1,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
शयने शयन pos=n,g=n,c=7,n=s
भास्वरे भास्वर pos=a,g=n,c=7,n=s
तदा तदा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अपि अपि pos=i
सुप्यताम् स्वप् pos=v,p=3,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
रजनी रजनी pos=n,g=f,c=1,n=s
हि हि pos=i
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat