Original

ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा ।निराक्रामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत ॥ ४७ ॥

Segmented

ततः प्रदक्षिणीकृत्य कन्याः ताः तम् ऋषिम् तदा निराक्रामन् गृहात् तस्मात् सा वृद्धा अथ व्यतिष्ठत

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदक्षिणीकृत्य प्रदक्षिणीकृ pos=vi
कन्याः कन्या pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तदा तदा pos=i
निराक्रामन् निराक्रम् pos=v,p=3,n=p,l=lan
गृहात् गृह pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
वृद्धा वृद्ध pos=a,g=f,c=1,n=s
अथ अथ pos=i
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan