Original

अष्टावक्र उवाच ।सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु ।सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः ॥ ४६ ॥

Segmented

अष्टावक्र उवाच सर्वाः स्वान् आलयान् यान्तु एका माम् उपतिष्ठतु

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वाः सर्व pos=n,g=f,c=1,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
आलयान् आलय pos=n,g=m,c=2,n=p
यान्तु या pos=v,p=3,n=p,l=lot
एका एक pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उपतिष्ठतु उपस्था pos=v,p=3,n=s,l=lot