Original

स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा ।प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ॥ ४५ ॥

Segmented

स्वस्ति इति च अथ तेन उक्ता सा स्त्री प्रत्यवदत् तदा प्रत्युत्थाय च तम् विप्रम् आस्यताम् इति उवाच ह

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
अथ अथ pos=i
तेन तद् pos=n,g=m,c=3,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
प्रत्यवदत् प्रतिवद् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
प्रत्युत्थाय प्रत्युत्था pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
आस्यताम् आस् pos=v,p=3,n=s,l=lot
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i