Original

तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् ।वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ॥ ४४ ॥

Segmented

तत्र अपश्यत् जरा-युक्ताम् अरज-उम्बर-धारिन् वृद्धाम् पर्यङ्कम् आसीनाम् सर्व-आभरण-भूषिताम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
जरा जरा pos=n,comp=y
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
अरज अरज pos=a,comp=y
उम्बर उम्बर pos=n,comp=y
धारिन् धारिन् pos=a,g=f,c=2,n=s
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
पर्यङ्कम् पर्यङ्क pos=n,g=m,c=2,n=s
आसीनाम् आस् pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part