Original

स च तासां सुरूपाणां तस्यैव भवनस्य च ।कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः ॥ ४३ ॥

Segmented

स च तासाम् सु रूपाणाम् तस्य एव भवनस्य च कौतूहल-समाविष्टः प्रविवेश गृहम् द्विजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
सु सु pos=i
रूपाणाम् रूप pos=n,g=f,c=6,n=p
तस्य तद् pos=n,g=n,c=6,n=s
एव एव pos=i
भवनस्य भवन pos=n,g=n,c=6,n=s
pos=i
कौतूहल कौतूहल pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
गृहम् गृह pos=n,g=n,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s