Original

ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः ।अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति ॥ ४२ ॥

Segmented

ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः अथ तम् प्रमदाः प्राहुः भगवान् प्रविशतु इति

Analysis

Word Lemma Parse
ततो ततस् pos=i
धृतिः धृति pos=n,g=f,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
विप्रस्य विप्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रविशतु प्रविश् pos=v,p=3,n=s,l=lot
इति इति pos=i