Original

यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत् ।नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति ॥ ४१ ॥

Segmented

याम् याम् अपश्यत् कन्याम् स सा सा तस्य मनो ऽहरत् न अशक्नुवत् धारयितुम् मनो अथ अस्य अवसीदति

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
कन्याम् कन्या pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=2,n=s
ऽहरत् हृ pos=v,p=3,n=s,l=lan
pos=i
अशक्नुवत् शक् pos=v,p=3,n=s,l=lan
धारयितुम् धारय् pos=vi
मनो मनस् pos=n,g=n,c=1,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अवसीदति अवसद् pos=v,p=3,n=s,l=lat